________________ वालकहा सिरिसिरि // 98 // सिरिरिसहेसर ओलगिणि, हउं चक्केसरिदेवि / मासम्भंतरि तसु नरह, आविसु निच्छइ लेवि // 524 // इत्यंतरंमि जायं विहाणयं वजिआई तुराई / रायावि सपरिवारो समुडिओ निअगिहं पत्तो // 525 // तत्तो कयगिहपडिमापूयाइविहीहिं पारणं विहियं / सब्वत्थवि वित्थरिया सा वत्ता लोयमझमि // 526 // भविष्यति, तत-एतचिन्तनानन्तरं पुनर्वाणी जाता॥५२३॥ श्रीऋषभेश्वरस्य 'ओलगिणिति सेवाकी अहं चक्रेश्वरीदेवी अस्मि, मासाभ्यन्तरे--एकमासमध्ये तं पुरुषं लात्वा निश्चयेन आयास्यामि // 524 // अत्रान्तरे-अस्मिन्नवसरे 'विहाणय'न्ति विभातं-प्रभातं जातं, तूराणि-प्रातःकालोचितवाद्यानि वादितानि, राजापि सपरिवारः समुत्थितः सन् निजगृहं प्राप्तः // 525 // ततः कृतगृहप्रतिमापूजादिविधिभिः उपवासत्रयस्य पारणं विहितं-कृतं, सा वार्ता सर्वत्रापि लोकमध्ये विस्तृता-विस्तारं प्राप्ता // 526 // ततः ५२४-अत्र "सरेति व्यञ्जनसंघस्यासकृदावृत्या वृत्त्यनुप्रास पतन च्छेकानुप्रास स्तस्य सकृदावृत्ती IMI प्रसरात्" छेको व्यतन संघस्थ सकृत्वाम्यमनेकधेत्युक्तेः / ५२५-५२६-स्पष्टे / RECOR // 98 //