________________ लोयावि सप्पमोआ जाया सव्वेवि चिंतयंति अहो / किं कारणं कहिस्सइ ? तत्तो वाणी पुणो जाया // 521 // जसु नरदिटिइं होइसइ जिणहरउ मुक्कदुवारु / सोइज मयणमंजूसियह होइसइ भत्तारु // 522 // गाढयरं तो तुट्ठा, सव्वे चिंतंति कस्सिमा वाणी। एवं च कया होही तत्तो जाया पुणो वाणी // 523 // लोका अपि सप्रमोदाः-सहर्षा जाताः सन्तः सर्वेऽपि चिन्तयंति-अहो इति आश्चर्य किं कारणं कथयिष्यति !, ततः--तदनन्तरं पुनर्वाणी जाता // 521 // यस्य नरस्य दृष्ट्या जिनगृहं मुक्तं उद्घटितं द्वारं यस्य तत् मुक्तद्वारं भविष्यति स एव नरो मदनमञ्जूषाया राजपुत्र्या भर्ता-वरयिता भविष्यति // 522 // ततः सर्वेऽपि लोका गाढतरं- अत्यर्थ तुष्टाः सन्तश्चिन्तन्ति-कस्येयं वाणी अस्ति, च पुनः कदा-कस्मिन्काले एवं ५२१-अत्र यदि राज्ञः कन्याया वा नास्ति दोषस्तदा कारणविशेषमवगन्तुं लोकानांचिन्ता युक्तैवेति भावः / ५२२-स्पष्टम् / ५२३-लोकानां चेतसि परम तुप्टेऽपि कस्येयं वाणी कदा स तादृशो वरो मविप्यतीत्यादिचिन्ता पनयनाय पुनरपि गगनवाणी युक्तैव /