SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ बासकहा सिरिसिरि // 97 // तइयाए रयणीए पच्छिमजामंमि निझुणिसहाए / सहसत्ति गयणवाणी संजाया एरिसी तत्थ // 518 // दोस न कोई कुमारिअह नरवर दोस न कोइ / जिणकारणे जिणहरु जडिओ तं निसुणउ सह कोई॥५१९॥ तं सोऊणं बाला संजाया हरिसजणिअरोमंचा। रायाविहु साणंदो संजाओ तेण वयणेण // 520 / / यथा स्यात्तथा परस्परं-अन्योऽन्यं यः आलापो-भाषणं तेन मुखरे-दुमुखे जने-लोके सति // 517 / / तृतीयस्या रजन्याः पश्चिमयामे-चतुर्थग्रहरे निर्गतो ध्वनिः-शब्दो यस्याः सा निर्ध्वनिः ईदशी या सभा तस्यांतत्र रङ्गमण्डपे सहसेति-अकस्मात् ईदशी वक्ष्यमाणस्वरूपा गगनवाणी-आकाशवाह समाता // 518 / / तामेव दोहाछन्दसा आह-अत्र कुमार्या दोपः कोऽपि नास्ति, नरवरम्य-राज्ञोऽपि दोषः न, येन कारणेन जिनगृहं जटितं-पिहित तत्कारणं सर्वः कोऽपि लोको निशृणोतु -आकर्णयतु // 519 // तदनन्तरोक्तं वाक्यं श्रुत्वा बाला-राजकन्या हर्षेण जनित- उत्पादितो रोमोद्गमा यस्याः सा ईदृशो समाता, राजाऽपि तेन वचनेन सानन्द आनन्दवान् सातः // 520 // ५१८-अत्र “गरणवाणी" त्यत्र "कगचजनदपयवां प्रायो लुक" 177 इत्यनेन गगनशब्दे द्वितीयस्य गकारस्य कि "अवर्णी यप्रनुतिः"१६१८०॥ इत्यनेन यत्र. तानोण:.८॥ इत्यनेन नकारस्य णकारो द्रष्टव्यः / ५१९-५२८-स्पष्टे /
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy