SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ उववासतिगं जायं, यासहियस्स नरवरिंदस्त / तो रंगमंडवोऽविहु रंग नो जगइ जहियए // 15 // सामंतमंतिपरिगहपउरजणेवि विसन्नचिरोसु। उवविद्येसु निरंतरजलंतदिपंतदीवेसु // 516 // केवि हु दियंति कन्नाइ दूसणं केवि नरवरिंदस्स। एवं बहुप्पयारं परप्परालावमुहरजणे // 517 // चित्तं यस्य स निर्मलचित्तः पुनः निश्चलं गात्रं-शरीरं यस्य स निश्चलगात्र एवंविधस्तत्रैव उपविष्टः सन् // 514 // // युग्मम / / तत्रैवं कुर्वतः पुत्रीसहितस्य नरवरेन्द्रस्य राजेश्वरस्य उपवासत्रिकं जातं ततो रङ्गमण्डपोऽपि जनानां 8-लोकानां हृदये रंग-राग न जनयति--उत्पादयति // 515 / सामन्ताश्च मन्त्रिणश्च परिग्रहश्च--तत्परिकर एव पौरजनाश्च-नगरवासिलोकास्तेष्वपि विषण्ण चित्तं येषां ते विषण्णचित्तास्तेषु उपविष्टेषु सत्सु तथा निरन्तरं / ज्वलत्सु अत एव दीप्यमानेषु दीपेषु सत्सु // 516 // केपि लोकाः कन्याथै दूषणं ददति, केपि नरवरेन्द्राय दूपणं ददति, एवम्-अमुना प्रकारेण बहु प्रकार ५१५--अत्र रागोत्याद कारणस्यापि रङ्गमण्डपस्य रागजनकत्वाभावेन कारणान्तरस्य सहृदय चित्त र विभावनाद्विभावनाद्वार: "विभावना विना हेतं कार्योनत्ति यंदुच्यते" इति साहित्यदर्पणे तल्लक्षणम् / ५१६--स्पष्टम् / ५१७-टोकानामेष भावो यत् कम्मिश्चिदप्युन्नतिपदवीमारोहति समारूढेवा नत्प्रशंसनम् विपत्पदवीमायति समागते वा तदीयां निन्दा वा दुर्वन्तीति जनानां परस्परालापमुखरत्वं समुचितमेव /
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy