________________ 'तकालं तह मिलिअं तद्दारकवाडसपुंडं कहवि / केणवि जह बलिएणवि पणुल्लियं उग्घडइ नेव // 504 // तत्तो सा निवधूया अप्पं निंदेइ गरुअसंतावा / हा हा अहं हयासा किंकयपावा असुहभावा? // 505 // | सम्पुटं तत् कथमपि-केनापि प्रकारेण तथा मिलितं यथा केनापि बलिकेन-बलवतापि प्रणोदित-प्रेरितं सत् / नैव उद्घटते // 504 // ततः-तदनन्तरं सा नृपपुत्री गुरुको-वहुः सन्तापो यस्याः सा एवंविधा सती आत्मानं निन्दति, कथमित्याह-हा हा इति खेदेऽहं हताशा जाता हता आशा-इच्छा यस्याः सा कीदृशी अहं ?-अशुभभावात् किमपि कृतं पापं यया सा किंकृतपापा // 505 // येन कारणेन मया पापया प्रमादे लग्नया पुनर्मन्दभाग्यया सत्या ५०५-अत्र “निवधूया" इतिरूपं नृप दुहित शब्दे "कृपादि गणे नृपशब्द पाठात्" इत् कृपादौः 1:2128 // इत्यनेन ऋकारस्य इकारे कृते "पोवः" 12231 // इत्यनेन पकारस्य वकारे कृते "दुहित भगिन्योधूया बहिण्यौ" इत्यनेन दुहित शब्दस्य ध्यादेशे निवधूयाशब्दात् प्रथमैकवचने सौ प्रत्यये कृते “अतः सेडोंः" / इत्यत्रतपरकरणात् दीर्घान्तातू सेऽर्वा देशमावे “अन्त्यव्यन्जनस्य” 1211 // इत्यनेन सकारलोपे विज्ञेयम् / 1