SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ सिरिसिरि बालकहा ता एयाए एयारिसीइ धूयाइ हवइ जइ कहवि / अणुरूवो कोइ वरो ता मज्झ मणो सुही होइ // 501 // एवं निअधूयाए वरचिंतासल्लसल्लिओ राया। अच्छइ खणं निसन्नो सुन्नमणो झाणलीणुव्व // 502 // सावि हु नरिंदधृया पुयं काऊण विहियतिपणामा। नीसरह जाव पच्छिमपएहिं जिणगभगेहाओ॥ 503 // जिनादिषु आन्तरप्रीतिः 4 सुतीर्थसेवा-स्थावरजङ्गमशोभनतीर्थसेवनं 5 एतैः पञ्चभिरलङ्कारैः अस्याश्चित्ते | | सम्यक्त्वं अलंकारैः सह वर्तते इति सालङ्कारं ज्ञायते // 500 // तस्मात् एतादृश्या एतस्या मम पुत्र्या अनु. रूपो-योग्यः यदि कोऽपि वरो-भर्ता भवति, तत्-तर्हि मम मनः सुखि-सुखभाग् भवति // 501 / / एवम्अमुना प्रकारेण निजपुत्र्या वरस्य चिन्ता एव शल्यं तेन शल्यितः-शल्ययुक्तो राजा क्षणं यावत् ध्यानलीनोध्यानलग्न इव शून्यं मनो यस्य स शून्यमनाः सन् निषण्ण-उपविष्टो 'अच्छति'त्ति-अवतिष्ठते // 502 सा नरेन्द्रस्य-राज्ञः पुत्री अपि पूजां कृत्वा विहिताः कृतास्त्रयः प्रणामा यया सा एवंविधा सती यावत् जिनस्य गर्भगृहात-मूलमण्डपात् पश्चिमपदैनिःसरति // 503 // तावत् तत्कालं तस्य-जिनगर्भगृहस्य द्वारे यत्कपाट ५०१-स्पष्टम् / ५०५-छेकानुप्रास उत्प्रेक्षाचालङ्कारी / ५०३-०४-स्पष्टे / // 94 //
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy