SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ HAIRRORSEES अहो अपुव्वा पूया रइया एयाइ मज्झ घूयाए / अहो अपुब्वं च नियं विन्नाणं दंसियमिमीए // 498 // एसा धन्ना कयपुनिआ जीए जिणिंदपूयाए / एरिसओ सुहभावो दीसइ सरलो अ सुहभावो // 499 // थिरयापभावणाकोसलत्तभत्तीस्तुतित्थसेवाहिं / सालंकारमिमीए नजइ चितमि संमत्तं // 50 // एवं चिन्तयति // 497 // यथा राजा चिन्तयति तथाऽऽह-अहो इति आश्चर्येण एतया मम पुज्याऽपूर्वा पूजा रचिता, ईदृशी पूजा पूर्व कदापि न दृष्टेत्यर्थः, पुनरहो इति आश्चर्येऽनया मत्पुच्याऽपूर्व निजं-स्वकीय विज्ञानंकलाकौशलं दर्शितम् // 498 // एषा मत्पुत्री धन्या च पुनः कृतपुण्याऽस्ति कृतं पुण्यं यया सा, यस्या जिनेन्द्रपूजायां ईदृशः शुभभावो वर्तते, च पुनर्यस्याः सरल-ऋजुः सुष्टु-शोभन: स्वभावो दृश्यते // 499 // स्थिरता-धर्मे स्थिरत्वं 1 प्रभावना-धर्मोद्दीपकत्वं 2 कुशलत्वं-जिनप्रवचने निपुणत्वं 3 भक्तिः ४१८-अत्र द्वयेन "अहो" इति निपातेन कन्यायाः अपूर्वदेवार्वनायाम् अपूर्वविक्षाने च विषये आश्चर्यातिशयद्योतनम् / अत्र 'न' शब्दम्य सकृदावृत्त्या छेकानुप्रासोऽलङ्कारः। ५००-अत्र स्थिरता प्रभावनादीनामेकैकस्यापि गुणस्य सम्यक्त्वकारणत्वे पञ्चानामेतेषां समुदितानां का कथा तस्मिन्निति काव्यापत्तिरलङ्कारो व्यज्यते "कैमुन्येनार्थससिद्धिः काव्यार्थापत्तिरिष्यते” इति चन्द्रालोके तल्लक्षणस्मरणात /
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy