SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ सिरिसिरि // 92 // तेसिं च उपरि एगा पुत्ती नामेण मयणमंजूसा / सयलकलापारीणा अइरहरूवा मुणियतत्ता // 489 // तत्थ य पुरीइ एगो जिणदेवो नाम सावगो तस्स / पुत्तोऽहं जिणदासो कहेमि चुनं पुणो सुणसु // 490 // सिरिकणयकेउरन्नो पियामहेणिस्थ कारिअं अस्थि / तं च केरिसंसिरोरयणं भवणं सिरिरिसहनाहस्स // 491 // तथा मुणितं-ज्ञातं तत्त्वं यया सा // 489 // तस्यां च पूर्यां एको जिनदेवो नाम श्रावकोऽस्ति, तस्य-जिनदेवस्य पुत्रोऽहं जिनदासोऽस्मि, चोयं-आश्चर्य पुनः अहं कथयामि, त्वं शृणु // 490 // श्रीकनककेतुराजस्य पितामहेन पितुः पित्रा अत्र गिरिशिखरशिरोरत्नं श्रीऋषभनाथस्य भवन-मन्दिरं कारितमस्ति // 491 // तच्च कीदृशमित्याह-सतां-सत्पुरुषाणां ये मनोरथास्तद्वत्तुङ्गम्-उच्च, पुनरुत्तमनराणां ४८९-अत्र मदनमजूषाया उपमेयाया उपमानभूतकन्दर्परमणीरतित आधिक्यवर्णनाद् व्यतिरेकालङ्कारो व्यज्यते “व्यतिरेको विशेषश्चदुपमानोपमेययोः / शला इवोन्नताः सन्तः किन्तु प्रकृति कोमलाः" इति चन्द्रालोकीयतल्लक्षणोदाहरणस्मरणात् / यत्र पुनः इव शब्दस्य प्रयोगस्तत्र व्यतिरेकालङ्कारस्य वाच्यता भवति प्रकृते तदभावाद् व्यङ्गयता, व्यङ्गयत्वेऽलङ्कारता पुन ब्राह्मणश्रमणन्यायादवसेया। ४९१-अत्रोत्तरार्द्ध छेकानुप्रासो वृत्त्यनुप्रासचालकारौ /
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy