________________ तम्मज्झकर्यानवेसा अस्थि पुरी रयणसंचयानाम / तं पालइ विजाहरराया सिरिकणयकेउत्ति // 487 // तस्सत्थि कणयमाला नाम पिया तीइ कुच्छिसंभूया / कणयपह-कणयसंहर-कणयज्झय-कणयरुइ पुत्ता // 488 // तन्मध्ये-तस्य गिरेमध्यभागे कृतो निवेशो-रचना यस्याः सा एवंविधा रत्नसश्चयानाम पुरी-नगरी अस्ति, तां पुरीं श्रीकनककेतुरितिनाम्ना विद्याधराणां राजा पालयति // 487 // तस्य राज्ञः कनकमालानाम प्रियाऽस्ति, तस्याः कुक्षौ सम्भूता-उत्पन्नाः कनकप्रभ 1 कनकशेखर 2 कनकध्वज 3 कनकरुचि 4 नामानश्चत्वारः पुत्राः सन्ति // 488 / / च पुनस्तेषां चतुर्णी पुत्राणाम् उपरि नाम्ना मदनमञ्जूषा एका पुत्री अस्ति, सा च कीदृशी?-सकलकलासु पारीणा-पारं प्राप्तवती पुनः अतिक्रान्तं रतेः-कामस्त्रिया रूप-सौन्दय यया सा ४८७-अत्र " रयणसंचया” रत्नानां पद्मरागादीनां संबयः प्रकरो यत्रेति व्युत्पत्त्या तस्या नगर्या समृद्धिरपूर्वा काऽप्यभिव्यजिता भवतीति / ४८८-स्पष्टम् /