________________ सिरिसिरि वालकहा SEXSEXPRESS सिट्ठीवि तंमि दीवे बहुलाभं मुणिय विन्नवइ कुमर / देव ! निअवाहणाणं कयाणगे किं न विक्केह ? // 478 // तो भणइ कुमारो ताय ! अम्ह तुम्हाण अंतरं नत्थि / तं चिअ कयाणगाणं जं जाणासि तं करिज्जासु // 479 // हिटो सिट्ठी चिंतइ हुं हुं निअजाणियं करिस्सामि / ' जेण कयविक्कयो चिय वणिणो चिंतामणिं बिंति // 48 // प्रेक्षते--पश्यति, क इव ?-विमानमध्यस्थितः सुरो-देव इव // 477 // श्रेष्ठी अपि तस्मिन् द्वीपे बहुलाभ मुणित्वा-ज्ञात्वा कुमारं विज्ञपयति-हे देव ?-हे महाराज! निजवाहनाना-स्वकीयपोतानां क्रयाणकानि कि नाम-कथं न विक्रीणासि // 478 // ततः कुमारो भणति हे तात ! अस्माकं युष्माकं च अन्तरं नास्ति, त्वमेव क्रयाणकानां यज्जानासि तत् कुरुष्व // 479 // एतत् श्रीपालवचः श्रुत्वा श्रेष्ठी हृष्टः सन् चिन्तयति-अथाह निजज्ञातं करिष्यामि, येन कारणेन बणिजो-व्यापारिणः क्रययुक्तो विक्रयः-क्रयविक्रयः, क्रयविक्रय एव चिन्तामणि-वाञ्च्छितार्थसाधकरत्नं ब्रुवन्ति लोकाः॥ 480 // ४७८--स्पष्टम् / / ४७९-एतेन सम्प्रत्यपि धवलोपरि कुमार श्रीपालस्य विश्वासातिशयो व्यज्यते / ४८०-स्पष्टम् /