SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ इत्तो अ कोऽवि पुरिसो सुरसरिसो चारुरूवनेवत्यो / सुपसन्ननयणवयणो उत्तमहयरयणमारूढो // 481 // बहपरिअरपरिओ पत्तो कुमरस्स गुडरवारं। पिक्खेइ नाडयं जा तो सो कुमरेण आहओ / / 482 // सो कयकुमरपणामो आसणदाणेण लद्धसम्माणो / विणयपरो वीसत्थो उवविहो कुमरपासंमि // 483 // इतश्च कोऽपि पुरुषः सुरसदृशो-देवतुल्यः पुनः रूपं--आकृतिः नेपथ्यं-वेषः चारुणी--मनोज्ञे रूपनेपथ्ये यस्य सः पुनः नयने च वदनं च नयनवदनं, सुप्रसन्नं नयनवदनं- नेत्रमुखं यस्य सः पुनः उत्तम हयरत्न-अश्वरत्नं आरूढः // 481 // पुनः बहुपरिकरेण-बहुपरिवारेण परिकरितः- परिवृतः ईदृशः कुमारस्य गुड्डरद्वार-पटावासद्वारं प्राप्तः सन् यावन्नाटकं प्रेक्षते तावत् कुमारेण स पुरुषः आहूतः-स्वपार्श्व आकारितः॥४८२॥ स पुरुषः कृतः कुमारस्य प्रणामो-नमस्कारो येन सः तथा आसनदानेन लब्धः सन्मानो येन सः, कुमारेणासनं दापितं तेन प्राप्तसन्मान ४८१-अत्र पुरुषे तस्मिन् चारुरूपनेपथ्यत्वेन सुप्रसन्ननयनपदनत्वेन सुरसादृश्यवर्णनादुपमालङ्कारः, उत्तरार्द्धऽनुप्रासश्चापि द्रष्टव्यः / / ४८२-अत्र परिवारपरिखुनत्वविशेषणात् नाटकं प्रति सानुरागताभिव्यक्तिः / ४.३-अत्र णकारस्यासदावृत्त्या वृत्यनुप्रासोऽलङ्कारः।
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy