________________ पोएण जणा जलहिं लंघिय पावंति रयणदीवं तं / जह संजमेण मुणिणो संसारं तरिय सिवठाणं // 475 // तत्थ य पोए तडमंदिरेसु गुरुनगरेहिं थंभित्ता / उत्तारिऊण भंडं पडमंडवमंडले ठवियं // 476 // कुमरोवि सपरिवारो पडवंसावासमज्झमासीगो। पिक्खइ नाडयाई विमाणमज्झट्टियसुरुब्व // 477 // वृहद्यानपात्रे सपरिवारं कुमारं आरोप्य पुत्री मुकलाप्य-पुत्र्यामुकलापं कृत्वा निजनगरी याति // 474 // जना लोकाः पोतेन--प्रवहणेन जलधि-समुद्रं लड्डित्वा तं प्रसिद्ध रत्नद्वीपं प्राप्नुवन्ति, तत्र दृष्टान्तमाह--यथा मनुष्यः संयमेन संसार तीर्खा शिवस्थान--मुक्तिपदं प्राप्नुवन्ति तथेत्यर्थः // 475 / / तत्र च-रत्नद्वीपे तटबिन्दरेषु पोतान् गुरुनगरैः--लोहमयबृहत्पोतस्तम्भनोपकरणैः स्तम्भित्वा-रुध्वा तन्मध्यस्थं भाण्डं-क्रयाणकं उत्तार्य पटमण्डपानां-पटगृहाणां मण्डले--समूहे स्थापितम् // 476 // कुमारोऽपि स्वपरिवारसहितः पटवंशावासमध्य--वंशयुक्तपटगृहस्य मध्ये आसीनः-उपविष्टः सन् नाटकानि ४७५-अत्र बिम्बप्रतिबिम्बभावकृतसाधम्यणोपमा / ४७६-स्पष्टम् / ४99--अत्र कुमारे विमानमध्यस्थितसुरसारश्यवणना दुपमालङ्कारः।