SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ वालकहा सिरिसिरि // 89 // अहह किमयं जायं जं एसो मज्झ सेवगसमाणो / सामित्तभिम पत्तो भायडमित्तं न मे दाही // 472 // इअ चितिय सो जायइ कुमरं गयमासभाडयं सोऽवि। . दावेइ दसगुणं तंही केरिसमंतरं तेसिं?॥ 473 // आरोविऊण कुमरं तत्य महापवहणे सपरिवारं / मुकलाविऊण धूयं महकालो जाइ नियनयरिं // 474 // अहहेति खेदे एतत्कि जातं यत्-यस्मात्कारणात् रुषः-श्रीपालो मम सेवकसमान:-अनुचरतुल्य इदंस्वामित्वं प्राप्तः, अथ भाटकमेव-भाटकमात्रं मे--मह्यं न दास्यति // 472 // इति चिन्तयित्वा-विचार्य सःधवलः कुमारं गतमासस्य भाटकं याचते, सः-कुमरोऽपि तद् भाटकं दशगुणं दापयति, हि इति विस्मये तयोद्वयोः--कुमारश्रेष्ठिनोः कीदृशमन्तरं ?. महान् भेद इत्यर्थः // 473 // अथ महाकालो राजा तत्र महाप्रवहणे - 472- स्पष्टम् / ४७३--पत्र गतमासभाटकयाचने ततोऽधकदशमणप्रदाने कुमारस्याभिनन्द्यसत्त्वता प्रतीयते"जनस्य साकेतनिवासिनस्तौ द्वावयभूनामभिनन्धसत्त्वौ / गुरुप्रदेयाधिकनिःस्पृहोऽर्थो दाताऽथिका मादधिकप्रदश्च" इति रघुवंशपद्यं प्रकरणेऽत्र स्मरणीयतामायाति / ४७४-स्पष्टम् / // 89 //
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy