SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ 26 % नवनाडयाइं दाइज्जयंमि दाऊण चारुवत्थेहिं / परिणावइ परिवारं कुमरेण सहागयं सयलं // 460 // एगं च महाजुंगं वाहणरयणं च मंदिरे पत्तं / काऊण कुमरसहिओ रायावि समागओ तत्थ // 470 // सिट्ठीवि महाजुंगं दटुं चउसद्रुिकूवयसणाहं / मणिकंचणपडिपुत्रं चिन्तइ नियमि हिययंमि // 471 // लक्ष्मी ददाति // 468 // परिणयनकाले वधूवरयोर्दयद्रव्ये नवसङ्ख्यानि नाटकानि दचा कुमारेण सह-सार्द्ध आगतं सकलं--समस्त परिवार चारुवस्त्र:--मनोज्ञदकलादिभिः परिधापयति // 469 ॥च पुनः एकं महाजुङ्गनामकं वाहनरत्नं-प्रधान निपात्रं बिन्दरे प्राप्तं कृत्वा कुमारसहितो राजापि तत्र- बिन्दरे समागतः॥४७॥ अथ धवलाख्यश्रेष्ठी अपि चतुष्षष्टया कूपक:-कृपस्तम्भः सनाथ-सहितं पुनः मणिकाञ्चनैः प्रतिपूर्ण महाजुगंयानपात्रं दृष्ट्वा निजके-स्वकीये हृदये-मनसि चिन्तयति / किं चिन्तयति ? इत्याह // 471 // ४६९-प्रत्र कुमारसहागतसकल परिवारपरिधापनेन महाकालस्य राक्षश्चेनसि परमोल्लाससन्तानो ध्वन्यते / ४७०--स्पष्टप् / ४७१-अत्र श्रेष्ठिनो धवलस्य चिन्तायां महाजुगस्य : चतुरुषष्टिकृपसनाथताया मणिकाञ्चनपरिपूर्णतायाश्च कारणतया समावेशात् काध्यलिङ्गम् / /
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy