SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ वालकहा सिरिसिरि // 88 // कुमरेणं भणियमहं विदेसिओ तह अनायकुलसीलो। तस्स कहं नियकन्ना दिज्जइ सम्मं विजारेसु ? // 466 // पभणेइ महाकालो आयारेणावि तुह कुलं नायं / न य कारणं विएसो कुणसु इमं पत्थणं सहलं // 467 // आमंति कुमारेण भणिए महया महसवेण निवो। परिणावइ नियधूयं देइ सिरिं भूरिवित्थारं // 468 // मह्यं निजकन्या कथं दीयते ?, सम्यग् विचारय // 466 // एवं कुमारेणोक्ते सति महाकालः प्रभणति अस्माभिस्तु आचारेणापि तव कुलं ज्ञातं, पुनस्त्वया स्वस्य वैदेशिकत्वमुक्तं तत्रोच्यते न च विदेशः कारणं 18 कन्याऽप्रदाने इति शेषः, तम्मात् इमां प्रार्थनां सफलां कुरुष्व // 467 // तदा कुमारेण आममिति भणिते सति-अङ्गीकृतमित्युक्ते सति महता महोत्सवेन-अतिमहोत्सवेन नृपोमहाकालभूपो निजपुत्रीं परिणाययति-उद्वाहयति, भूरि:-बहु विस्तारो यस्याः सा भूरिविस्तारा तां श्रियं ४.६-अत्र अज्ञात कुलशीलत्वे वैदेशिकत्वस्य कारणतया प्रतिपादनात् पदार्थहेतुकं काव्यलिङ्गमलङ्कारः। ४६७-'अत्र" "आचारः परमो धर्मः" इति स्मृत्या आचारवतः कुमारस्य धर्मशीकता, तया व कुलीनतेति राक्षस्तस्य बुद्धिमत्तापि सूचिता भवति / ४६८-अत्र "भूवित्थारं" इति समस्तं पदं श्रीविशेषणवाचकमवसेयम् / RECER // 88 //
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy