________________ महकालो तं कुमरं भत्तीइ नियासणंमि ठावित्ता / पभणेइ इमं रज्जं मह पाणावि हु तुहायत्ता // 464 // अन्नं च मज्झ पुत्ती पाणेहितोऽवि वल्लहा अस्थि / नामेण मयणसेणा तं च तुमं पसिय परिणेसु // 465 // वारो यस्य स एवंविधः कुमारो महाकालभूपस्य पुरं प्राप्तः, कीदृशं पुरं ?-तोरणमञ्चादिभिः कृता शोभा यस्य / तत् तथोक्तम् // 463 // अथ महाकालो नृपस्तं कुमारं भक्त्या निजासने स्थापयित्या -उपवेश्य प्रकर्षण भणति -इदं राज्यं त्वदायत्तं-तवाधीनमस्ति, किंबहुना ?, हु इति निश्चितं मम प्राणा अपि त्वदायत्ता:-त्वदधीनाः सन्ति // 464 // अन्यच्च-प्राणेभ्योऽपि वल्लभा नाम्ना मदनसेना मम पुत्री अस्ति, तां च मम पुत्रीं त्वं प्रसद्य-प्रसन्नीभूय परिणयस्व // 465 // कुमारेण भणितं--अहं वैदेशिकस्तथाऽज्ञाते कुलशीले यस्प सोज्ञातकुलशोलोऽस्मि, तस्मै ____४६४--अत्र महाकालस्य राशः कुमारं प्रति स्वकीयराज्यस्य स्वकीयप्राणानामपि च समर्पणात्प्रेमप्रकर्षः परमः प्रतीय / ४६५-स्पष्टम् /