SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ सिरिसिरि वालकहा पुरिसुत्तम ! मह नयरं नियचरणेहिं तुमं पवित्तेहिं / अम्हेवि जेण तुम्हं नियभत्तिं किंपि दंसेमो।। 461 // कुमरो दक्खिन्ननिही जा मन्नइ ता पुणो धवलसिट्ठी / वारेइ घणं कुमरं सव्वत्थवि संकिया पावा // 462 // वारंतस्सवि धवलस्स तस्स कुमरो समस्थपरिवारो। पतो महकालपुरं तोरणमंचाइकयलोहं // 463 // कुमारं विनययुक्तवचनैः अभ्यर्थयते-प्रार्थयते // 460 / / हे पुरुषोत्तम ! त्वं निजचरणैर्मम नगरं पवित्रय-पविसत्रीकुरु येन कारणेन वयमपि युष्मभ्यं कामपि निजभक्ति दर्शयामः // 461 // दाक्षिण्यं-परचित्तानुकूल्यं तस्य निधिः-निधानं कुमारो यावन्मन्यते-नृपवचनमङ्गीकुरुते तावत्पुनः धवलश्रेष्ठी कुमारं घन-प्रचुरं वारयति शत्रुगृहे सर्वथा न गन्तव्यं इत्यादिवाक्यः, कथमित्यत्राह-यतः पापा:-दुष्टाः प्राणिनः सर्वत्रापि शङ्किताः स्युः // 462 // तस्य धवलस्य वारयतोऽपि सत:--एतावता वारयन्तमपि धवलमनादृत्येत्यर्थः समस्त:--सम्पूर्णः परि ४६१--अत्र "पुरुषोत्तम" इति विशेषणात्तस्य परमपूज्यत्वाभिप्रायतया परिकरोऽलङ्कारः।। ४६२-महाकालनरपतिप्रार्थनास्वीकारे कुमारे दाक्षिण्यनिधित्वस्य हेतुतया कथनात् पदार्थहेतुकं काव्यलिङ्गमलङ्कारः। ४६३-धवलश्रेष्ठिनः कुमारगमनवारणरुपस्यार्थस्य विशेषात्मनः "सम्वत्थवि संकिया पावा" इति सामान्यात्मनार्थेन समर्थनात् सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासोऽलङ्कारः / लक्षणं पूर्वोदीरितमवसेयम् /
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy