SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ सयमेव महाकालं बंधाओ मोइऊण सिरिपालो / निअभागपवहणाणं वत्थाईहिं तमच्चेइ // 458 // सब्वेवि हुते सुहडा पहिरावेऊण पवरवत्थेहिं / संतोसिऊण मुक्का कुमरेण विवेअवंतेण // 45 // महकालोवि हु टूण तस्स कुमारस्स तारिसं चरिअं / चित्से चमक्किमओ तं अब्भत्थइ विजयवयणेहिं // 460 // मूल्येनैव सेवका जाताः, तदा कुमारेण ते सुभटा निजभागे आगतेषु प्रवहणेषु-पोतेषु नियुक्ता-अधिकारिणः कृताः // 457 // अथ श्रीपालः स्वयमेव महाकालं-राजानं बन्धनात् मोचयित्वा निजभागप्रवहणानां वस्त्रादिभिः-तन्मध्यगतवस्त्राभरणादिकैस्तं-महाकालं नृपं अर्चति-सत्कराति // 458 // पुनर्विवेकवता कुमारेण ते सर्वेऽपि सुभटाः प्रवरवस्त्रैः परिधाप्य सन्तोष्य मुक्ताः // 459 / / महाकालोऽपि नृपस्तस्य-कुमारस्य तादृशं चरितं-आचारं दृष्ट्वा चित्ते चमत्कृतः-चमत्कारं प्राप्तः सन् तं ४५८-अत्र स्वयं श्रीमहाकालनरपतिबन्धनमोवनात् वस्त्रादिभिस्तदोयार्चनतश्च श्रीपालस्य परममौदार्य सहदयमनोरञ्जनं प्रतीयते / ४५९-अत्र प्रवरवस्त्रपरिधापनात् सन्तोष्य भटानां मोचने " विवे अवतेण" इति विशेषणस्य साभिप्रायतया परिकरालङ्कारः “अलङ्कारः परिकरः माभिप्राये विशेषेण" इति चन्द्रालोकीय तल्लक्षणस्मरणात् / ४६०-अत्र "तस्स कुमारस्स" इत्यशे छेकानुप्रासोऽलङ्कारः।
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy