________________ वालकहा सिरिसिरि // 86 // गेहागयं च सरणागयं च बद्धं च रोगपरिभृयं / नस्संतं बुड्ढं बालयं च न हणंति सप्पुरिसा // 455 // जे दससहस्ससुहडा बब्बरसुहडेहिं ताडिया नट्ठा / तेसिं रुट्ठो सिट्ठी जीवणवित्तीउ भंजेह // 456 // ते सब्वेवि हु कुमरस्स तस्स मुहिआइ सेवगा जाया / कुमरेण ते निउत्ता निअभागागयपवहणेसु // 457 // | परिभूतं-पीडितं पुनर्नश्यन्तं-पलायमान तथा वृद्धं-जरसाभिभूतं च पुनः बालकं एतान् पुरुषान् वैरिणोऽपि सत्पुरुषा न मन्ति-न मारयन्ति, इति नीतिवचनात् अयमपि गृहागतत्वेन बद्धत्वेन च अवध्य इति भावः // 455 / / ये दशसहस्त्रसुभटा बर्बरभूपसुभटैस्ताडिताः सन्तो नष्टाः तेषामुपरि श्रेष्ठीः रुष्टः सन् तेषां जीवनवृत्ती. भनक्ति-निषेधयति // 456 // ततस्ते सर्वेऽपि भटा अन्यां गतिमलभमानाः तस्य कुमारस्य मुधिकया-विना ४५५-अत्र गेहागत-शरणागत-बद्ध-रोगपरिभूत-पलायित वृद्ध-बालक हननस्य निषिद्धत्वप्रतिपादनात् कुमारस्य सकलागमज्ञानमक्षुण्णं व्यज्यते / ४५६-अत्र तेषां दशसहस्रसुभटानां पलायने बराधिपतिसुभटताडितत्वस्य हेतुतया प्रतिपादनात् पदार्थहेतुकं काव्यलिङ्गमलङ्कारः। ४५७-अत्र “कुमरस्स तस्स" इत्यंशे स्सेत्यस्या सकृदावृत्त्या छेकानुप्रासोऽलङ्कारः / // 86 //