SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ तो वेगेणं कुमरो गहि सयहत्थियं तयं चव / अप्फालिऊण पाडइ भूमीए बब्बराहिवई॥४५२॥ तंबंधिऊण कुमरो आणइ जा निअयसत्थपासंमि / तं द8 ते नट्ठा सत्थाहिवरक्खगा पुरिसा // 453 // धवलो बंधविमुक्को खग्गं चित्तूण धावए सिग्छ / महकालमारणत्थं सिरिपालो तं निवारेइ // 454 // ततः कुमारो वेगेन तदेव राज्ञः सौवहस्तिकं शस्त्रं-गृहीत्वा आस्फाल्य च बर्बराधिपति भूमौ पातयति // 452 // ततस्तं-राजानं बद्धा कुमारो यावत् निजकसाथपार्श्व आनयति तावत्तं स्वनृपं बद्धं दृष्ट्वा ते सार्था- 15 धिपस्य-धवलस्य रक्षकाः पुरुषाः नष्टाः-पलायिताः // 453 // अथ धवलो बंधविमुक्तः सन् खङ्गं गृहीत्वा | महाकालस्य राज्ञो मारणार्थ शीघ्र-सत्वरं धावति, तदा श्रीपालकुमारस्तं धवलं निवारयति-वजयति // 454 // किमुक्त्वा निवारयतीत्याह-अहो श्रेष्ठिन् ! गेहागतं-स्वगृहमागतम् च पुनः शरणागतं च पुनः बद्धं च पुनः रोगेण ४५२--अत्र बर्बराधिपते भूमौ पातेन कुमारस्य महान् पराक्रमोऽभिव्यज्जितो भवति / ४५३-अत्र सार्थाधिपधवलश्रेष्ठिरक्षणनिमित्तबर्बराधिपतिनियोजितपुरुषाणां पलायने पूर्वार्द्ध प्रतिपाद्यस्य राजबन्धनादेः कारणतया प्रतिपादनात् काव्यलिई वाक्यार्थगतमलङ्कारः / ४५४-स्पष्टम् /
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy