SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ सिरिसिरि बालकहा. भोभो महाणुभागा ! दुलंहलहिऊणमाणुसंजमं / खिसकुलाइपहाणं, गुरुसामग्गि च पुण्णवसा // 16 // पंचविहं पि पमायं, गुरुयावायं विवजिउ झति / सद्धम्मकम्म विसए, समुज्जमो होइ कायब्वो // 17 // (युग्मम् ) भगवान् गौतमोऽपि सजलो यो जलधरो मेघस्तद्वद्गम्भीरस्वरेण सम्यग्धर्मस्वरूपं कथयितुम्-आढत्तोत्तिआरब्धः-प्रारम्मं कृतवान्, कीदृशो भगवान् ? परोपकारे एका सा एव लिप्सा यस्य स तथा, परोपकार || कतत्पर इत्यर्थः / / 15 / / अहो महानुभावाः ? पुण्यवशार्दुर्लभं मानुष्यंजन्मलब्ध्वा पुनः प्रधान क्षेत्रकुलादि| आर्यक्षेत्रार्थकुलानि लब्ध्वा च पुनः गुरु सामग्री सद्गुरु संयोगं लब्ध्वा प्राप्य // 16 // मज विसय कसाIN येत्यादिकं पञ्चविधं-पश्चभेदं पुनः गुरुकोऽपायः कष्टं यस्मात् स तं महाकष्ट कारण मित्यर्थः, एवं विधं | 1 प्रमादं झटिति-शीघ्र विवळ-वर्जयित्वा सद्धर्मकर्म विषये-सम्यग्धर्मकार्य विषये इत्यर्थः, सं-सम्यक् प्रकारेण, 3 18 उद्यमः कर्तव्यो भवति, कर्तुयोग्योऽस्तीत्यर्थः // 17 ॥(युग्मम् ) // स धर्मश्चतुर्भेदः-चतुष्प्रकारः सकल 16. अत्र “पुण्णवसा" इत्यनेन दुर्लभ मनुष्यजन्म प्रधान क्षेत्रकुलादि-गुरु सामग्री प्रति पुण्यस्य हेतुत्व कथनात् काव्यनित मलङ्कारः / तल्लक्षणं च " हेतोर्वाक्य पदार्थत्वे काव्यलि निगद्यते” इति साहित्य दर्पणे प्रतिपादितम् / 17. प्रमादस्य पञ्चविधत्वं तत्त्वार्थसूत्राधाकरप्रथादवसेयम् / HAKKINDA SRECRUST // 4 //
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy