________________ तस्सागमणं सोडे, सयलो नरनाहपमुहपुरलोओ / नियनिय रिद्धिसमेओ, समागओ झति उजाणे // 13 // पंचविहं अभिगमणं, काउं तिपयाहिणाउ दाऊणं / पणमिय गोयमचलणे उवविठ्ठो उचियभूमीए // 14 // भयवंपि सजलजलहर-गंभीरसरेणकहिउमाढत्तो। धम्मसरूवं सम्मं, परोवयारिकतल्लिच्छो // 15 // | कतिपयैः-कियद्भिर्मुनिभिः परिकरितः परिवृतः तत्र समवसृतः // 12 // तस्य गौतमस्वामिन आगमनं / श्रुत्वा सकलः समस्त नरनाथ प्रमुखो राजादिर्लोकः निजनिज ऋद्धथा समेतः-संयुक्तः झटिति-शीघ्रम् | उद्याने समागतः // 13 // ततः पञ्चविधम्-अभिगमनं-सचित्त द्रव्यव्युत्सर्जनादिकं कृत्वा पुनस्तिस्रः | | प्रदक्षिणा दत्वा गौतमस्वामिचरणौ प्रणम्य-उचितायां स्वयोग्यायां भूमौ उपविष्टः // 14 // 12. अत्र पूवाई सकारस्य उत्तरार्द्ध मकारस्य सकारस्य चासकृदावृत्त्वाः सहृदयचमत्कारित्वेन वृत्त्यनुप्रासोऽलङ्कारः। 13. " नरनाहपमुहपुरलोओ" इति विशेषगाद्राशस्तस्य निरभिमानिता-कर्तव्य परायणता साधुजनानुरागितादीनां प्रतोतेः सम्यग् रस परिपाकोऽवसेयः / 14. स्पष्टम् / 15. उपमालङ्कारः //