________________ सिरिसिरि बालकहा एयंमि पुणो समये सुरमहिओवद्धमाणतित्थयरो / विहरतो संपत्तो, रायगिहासन्ननयरंमि // 10 // पेसेइ पढमसीसं, जि₹ गणहारिणं गुणगरिहूं / सिरि गोयमं मुणिदं, रायगिहलोयलाभत्य // 11 // सो लद्धजिणाएसो, संपत्तो रायगिहपुरोजाणे / कइवयमुणि परियरिओ गोयमसामी समोसरिओ // 12 // एतस्मिन् समयेऽवसरे पुनः सुरैर्देवैर्महितः पूजितः श्रीवर्द्धमानतीर्थङ्करः विचरन् राजगृहनगरस्य आसन्ने समीपस्थे कस्मिंश्चिन्नगरे सम्प्राप्तः // 10 // ततो भगवान् स्वकीयं प्रथम शिष्यं ज्येष्ठं-वृद्धंगणधारिणं गणधर, पुनः ? गुणैर्गरिष्ठं ईदृशं श्रीगौतम मुनीन्द्र राजगृहनगरलोकस्यलाभार्थ प्रेषयति // 11 // स गौतमस्वामी लब्धः प्राप्त जिनादेशो जिनाज्ञा येन स एवं विधः सन् राजगृहपुरोधाने सम्प्राप्तः, 10. "तित्थयरो" इति-तीर्यते संसारसमुद्रोऽनेनेति तीर्थ प्रवचना धारश्चतुर्विधः सङ्घः, प्रथमगण धरो वा। यदाहुः-"तित्थं भन्ते तित्थं तित्थयरे तित्थं गोयमा अरिहा तावनियमा तित्थंकरे तित्थं पुण चाउवणे समणसंधे पढमगणहरे वा" तत्करोति तीर्थङ्करः तीर्थकरः, तत स्तीर्थकरशब्दे रलोपेथकारद्वित्वे "द्वितीयतुर्ययोरुपरिपूर्वः" 2290 // इति पूर्वत्वे " इस्वः संयोगे" 184 // इति इस्वत्वम् ॥११-स्पष्टम् /