________________ चेडयनरिंदघूया, बीया जस्सत्थि चिल्लणा देवी। जीए. असोगचंदो पुत्तो हल्लो विहल्लो अ // 7 // अन्नाउ अणेगाओ धारणीपमुहाउ जस्स देवीओ। मेहाइणो अणेगे, पुत्ता पियमाइपयभत्ता // 8 // सो सेणियनरनाहो अभयकुमारेण विहियउच्छाहो / तिहुयणपयडपयावो, पालइ रज्जं च धम्मं च // 9 // ____ यस्य श्रेणिकस्य द्वितीयादेवी या देवी-राज्ञी चेटक नरेन्द्रस्य पुत्री चेलणा नाम्नी अस्ति,, यस्याश्चेल्लणायाः प्रथमपुत्रोऽशोकचन्द्रः-कूणिक इत्यर्थः, द्वितीयो हल्लः तृतीयो विहल्लश्च // 7 // अन्या अपि अनेका बहव्यो धारिणी प्रमुखा यस्य राज्ञो देव्यः सन्ति, तत्कुक्षिसंभवामेघकुमारादयो ऽनेकेपुत्राः सन्ति, कीदृशाः 14 है। पितुर्मातुश्च पदयोः-चरणयोभक्ताः // 8 // स श्रेणिकनरनाथः अभयकुमारेण विहितः-कृत उत्साहो यस्य | सः, पुनः ? त्रिभुवने प्रकटः प्रतापो यस्य स एवं विधः सन् राज्यं च धर्म च पालयति // 9 // 7. 'पुत्तो' इति-पुत्र शब्दे " सर्वत्र लवरामवन्द्रे" 2 / 79 // इत्यनेन रेकस्य लुकि " अनादौ शेषादेशयोद्वित्वम्" 2 / 82 // इत्यनेन तकारस्य द्वित्वे पुत्तशब्दात प्रथमैकवचने सौ "अतः सेडों" 3 / 2 // इत्यनेन सेडोकृते रूपमवसेयम् / . (-9. स्पष्टो।