SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ वालकहा सिरिसिरि // 2 // तत्य य सेणिय राओ, रज पालेइ तिजय विक्खाओ। वीरजिणचलणभत्तो विहिअज्जियतित्थयरगुत्तो // 5 // जस्सत्थि पढमपत्ती, नंदा नामेण जीइवर पुत्तो / अभय कुमारो बहुगुण सारो चउबुद्धि भंडारो // 6 // तत्र च नगरे श्रेणिको नाम राजा राज्यं पालयति, कीदृशो राजा ?-त्रिजगद्विख्यातः पुनः ? वीरजिनचरणM भक्तः, तथा विधिनाऽजितमुपार्जितं तीर्थकर नामकर्म येन सः एवं विधः // 5 // यस्य श्री श्रेणिकराजस्य प्रथमपत्नी-प्रथम राज्ञी, नन्दानामाऽस्ति, यस्या नन्दायाः प्रधानपुत्रोऽभयकुमारनामाऽस्ति, कीदृशः ? | | बहुभिर्गुणैः सारः श्रेष्टः, पुनः ? चतुर्बुद्धिभाण्डागारम् // 6 // नुप्रास उच्यते" इत्युक्त लक्षणो वृश्यनुप्रासोऽवसेयः / दीर्घसमासाश्रयणादोजोगुणाभिव्यञ्जनेपि न प्रसाद हानिः, तस्य सर्वरस रचना माधारण्योक्तेः / " वित्तं व्याप्नोति यः क्षिप्रं शुष्कन्धनमिवानलः / स प्रसादः समस्तेषु रसेषु रचनासु च” इति साहित्य दर्पणः / 5. अत्र “तिजय विक्खाओ" इति विशेषणात्तस्य राज्ञः परम यशस्वितामिव्यञ्जना द्वर्णनीयस्योत्कप्रतीतेः प्रस्तुतस्य रसस्य परिपुष्टिः सुधीसंवेद्या / पूर्वार्द्ध यकारस्यासकृदावृत्या, उत्तरार्द्धणकारस्य वारद्वय मुपादानाचवृत्त्यनुप्रासावलङ्कारो। 6. “जस्थत्थि' इत्यत्र 'लुक'१ / 10 // इत्यनेन पूर्वस्वरस्थ लुगू द्रष्टव्या। उत्तराद्धरेकस्यासकृदावृत्त्यावृत्त्यनुप्रासः पूर्ववद्वोद्धव्यः / पारिणामिकी, औत्पातिकीत्यादिमे देन बुद्धश्चातुर्विध्यं द्रष्टव्यम् /
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy