________________ जत्थुप्पन्नं सिरिवीरनाह तित्थं जयंमि वित्थरियं। . ... तं देसं सविसेस, तित्थं भासंति गीयत्था // 3 // तत्थ य मगहादश रायगिहनाम पुरवरं अस्थि / बभारविउल गिरिवर समलंकिय परिसरपएसं // 4 // यत्र मगधाख्ये देशे उत्पन्न श्रीवीरनाथस्य तीर्थ जगति विस्तृत-विस्तारं प्राप्तम् , तं देशं गीतार्थाः सविशेष तीर्थ भाषन्ते-वदन्ति // 3 // तस्मिन् मगधाख्ये देशे राजगृहं नामपुर वरमस्ति, कीदृशं तत् ? | वैभार विपुलाख्यगिरिवराभ्यां समलङ्कृतौ परिसरप्रदेशौ-पार्श्वभागौ यस्य तत् एवं विधं पुरं वर्तते // 4 // चन्द्रे चासंभवात् चुम्बतीति पदमुपमायाः साधकं रूपकस्य बाधकं प्रतीयते, प्रकृते च " झाइत्ता" (ध्यात्वा) इतिपद मुक्तरीत्या उपमायाः साधकं रूपकस्य बाधकमवसे यमिति सक्षेपः / 2. जंबुदीवे इति--अत्र जम्बूशब्दस्य दीर्घोकारान्ततया दीघोंकारसंवलित शब्दपाठे छन्दोमनः "यस्याः प्रथमे पादे द्वादशमात्रास्तथा तृतीयेऽपि / अष्टादश द्वितीये चतुर्थके पश्चदश सार्या" ॥ति नियमात् प्रथमपादे द्वादशमात्रामात्र विधानात् इत्येवं न भ्रमितव्यम्--" दीघंहस्वौमिथोवृत्तौ " // 1 // 4 // इत्यनेन दी?कारस्य इस्वता करणान् / एवम् “अस्थित्थ" इत्यंशे छेकानुप्रास:. उत्तरार्द्ध सकारस्यासकृदावृत्त्यावृत्त्यनुप्रासश्चालङ्कारौ द्रष्टव्यौ // 3. अत्र स्थ, " इत्यस्य पञ्चधोपादानात् नच्छेकानुप्रासः"छेकोव्यञ्जनसंघस्य सकृत् साम्यमनेकधेति सकृदावृत्तो तत्प्रसरात् किन्तु वृत्त्यनुप्रास पवेति विज्ञेयस् / 4. भत्रोत्तरारेकस्यासकृदावृत्त्या "अनेकस्यैकधा साम्यमसद्वाऽप्यनेकधा / एकस्य सकृदप्येषवृत्त्य