SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ तो वलिओ महकालो पभणइ बालोऽसि दंसणीओऽसि / वररूवलक्खणधरो मुहियाइ मरेसि किं इक्को?॥४४६॥ कुमरोवि भणइ-नरवर ! इअ वयणाडंबरेण काउरिसा। भज्जंति तुह सरेहिवि मह हिययं कंपए नेव // 447 // इअ भणिऊण कुमारो अप्फालेऊण धणुमहारयणं / मिल्हंतो सरनिअरं पाडइ केउं नरिंदस्स // 448 // प्रभणति-प्रकर्षेण वक्ति-त्वं बालोऽसि पुनः दर्शनीयोऽसि-द्रष्टुं योग्योऽसि तथा रूपं च लक्षणानि धरतीति घर एवंविधस्त्वं एकः एकाकी मुधिकया-चैयर्यन किं म्रियसे?॥४४६ // तदा कुमारोऽपि भणति-हे नरवर हे राजन् ! इत्येतद्ववचनाडम्बरेण कापुरुषा:-कातरा नरा भज्यन्ते, मम हृदयं तव शरैः-बाणैरपि नैव कम्पतेऽतो वृथा वागाडम्बरं मा कृथाः-ममापि हस्तौ पश्येत्यर्थः // 447 // इत्येवं भणित्वा-उक्त्वा कुमारः स्वकीयं धनुर्महारत्नं आस्फाल्य शरनिकरं-बाणसमूहं मुञ्चन्-चाणवृष्टिं है। ४४६-अत्र बालत्व-दर्शनीयत्व-वरलक्षणधरत्वादिप्रतिपादनं तदीययुद्धाभिनिवेशवारणार्थम् / / ४४३-त्वदीयशरैरपि मदीयं हृदयं न कम्पते का कथा तव वचनस्येति काव्यापित्तिरलङ्कारः / / ४४८-अत्र धनुषो महारत्नयोक्त्या कुमारधनुषो धनुजातिश्रेष्ठत्वमुक्तं भवति " रत्नं स्वजाति श्रेष्ठेऽपि मणावपि नपुंसकम्” इति मेदिनी कोशात् रत्नपदस्य स्वजातिश्रेष्ठत्वप्रतिपादनात् / Astro
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy