SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ वालकदा सिरिसिरि का 84 // धवलोभणेइ न ह संभवेइ एव तहावि तस्स अहं। देमि सव्वस्सअद्धं इत्थ पमाणं परमपुरिसो॥ 443 // तो कुमरो धणुहकरो अंसेसऽणुबदउभयतणीरो। बुल्लावइ महकालं पिट्टी गंतूण इकिल्लो॥ 444 // भो बब्वरदेसाहिव ! एवं गंतुं न लब्भए इण्हि / ता वलिऊण बलं मे पिक्खसु खणमित्तमिकस्स // 445 // तदा धवलो भमति-हु इति निश्चयेन एवं न सम्भवत्येव-गतस्य पश्चाद्वलनं कुतोऽपि इत्यर्थः, तथापि यो मम सर्वस्वं वालयति तस्मै अहं सर्वस्वस्य-सर्वद्रव्यस्य अर्द्ध ददामि, अत्र परमपुरुषः-परमेश्वरः प्रमाण-साक्षीत्यर्थः // 443 // ततः-तदनन्तरं धनुः कोदण्ड करे--हस्ते यस्य स धनुःकरः, तथाऽसयो:--स्कन्धयोः अनुबद्धौ पश्चाद्वद्धौ उभौ-द्वौ तूणीरौ-शराश्री येन स एवंविधः कुमारः एकाकी सन् पृष्ठौ गत्वा महाकालं राजानं जल्पयति // 444 // का जल्पयतीत्याह-भो बर्बराधिप ! इदानीं-साम्प्रतं एवम्-अमुना प्रसारण गन्तुं त्वया न लभ्यते-न प्राप्यते, तस्माद्वलित्वा क्षणमात्र एकस्य मम बलं प्रेक्षस्व // 445 // ततो वलितो महाकाल: ४४३-अत्र परमपुरुषस्य साक्षितया स्थापन कमारयेतसि विश्वाससमुत्पादनार्थमवगन्तव्यम् / ४४४-अत्र कुमरस्य धनुष्याणित्वम् , असावच्छेदेन तूणीरयबन्धन च युद्धाभिनिवेशदर्शनार्थम् / ४४५-स्पष्टम् / // 84 //
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy