SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ सिरिसिरि 183 // वालकहा नटुं धवलभडेहिं बब्बरवइतेअमसहमाणेहिं / / पयचारी जुझंतो धवलो पुण पाडिओ बद्धो // 438 // तं बंधिऊण रुक्खे राया सुहडे निओइऊण निए / सत्थस्स रक्खणत्यं सयं च चलिओ पुराभिमुहं // 439 // इत्यंतरंमि कुमरो धवलं बुल्लावए कहसु इम्हि / / ते सुहडा कत्थ गया जेसिं दिन्ना तए कोडी॥१४४०॥ 18 महाकालराजस्य भटानां बलं-सैन्यं भग्नं, ततः-तदनन्तरं महाकालनृपेण सबलो-बलवान् तुरगः-अश्वो यस्य 16 स तेन अश्वरत्नारूढेन सता उत्थितं स्वयं युद्धाय गम्यते स्मेत्यर्थः // 437 // तदा वर्वरपतेः-बर्बरकूलस्वामिनो राज्ञस्तेजोऽसहमानैर्धवलस्य भटैनष्ट-प्रतिदिशं भग्न, ततः पदचारी सन् युध्यमानो धवलः पुनः पातितो बद्धश्च // 438 // राजा- महाकालस्तं--धवलं वृक्षे बन्धयित्वा सार्थस्य रक्षणार्थ निजान्-स्वकीयान् सुभटान नियोज्य संस्थाप्य स्वयम्--आत्मना च पुराभिमुखं चलितः // 439 // अत्रान्तरे-अस्मिन्नवसरे श्रीपालकुमारो धवलं ४३८--अत्र धवलसैन्यानां पलायने धवलस्य बन्धने च राशस्तुरगवरारोहणस्य कारणतयोपादानात् काव्यलिङ्गमलङ्कारः। ४३१--स्पष्टम् / ४४२--कोटि कुमाराय पूर्वमदत्या स्वीय कार्य प्रचालयन्तं धवलश्रेष्ठिनं प्रति ते सुभटाः क्व गता येभ्यस्त्वया कोरिद ति साभिप्रायोक्तिः /
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy