________________ महाकालो भूरिबलो तत्थ गतूण मग्गए लागं / सिट्ठी न देइ पद्धरपएहिं सुहडे पचार // 439 // तो धवल भडा उब्भडसत्था सहसत्ति बब्बरभडहिं / जुझंति जओ लोए मरंति पचारिआ सुहडा // 436 // पढमं धवलभडेहिं भग्गं महकालभडबलं सयल / तो महकालनिवेणं उदृविअं सबलतुरएणं // 437 // ततो भूरि-प्रचुरं बलं-सैन्यं यस्य स एवंविधो महाकालो राजा तत्र-बिन्दरे आगत्य लागं मार्गयति, परं धवलः श्रेष्ठी न ददाति, किन्तु प्रधरपदैः सुभटान् प्रचारयति युद्धार्थ प्रेरयति // 435 // ततः-तदनन्तरं उद्भटानि-भयजनकानि शस्त्राणि येषां ते एवंविधा धवलभटाः सहसा इति-सद्यस्तत्क्षणमित्यर्थः बबरराजस्य भटैः सह युध्ध्यन्ते-युद्धं कुर्वन्ति, यतो-यस्मात्कारणात् लोके सुभटाः प्रचारिता:-पौरुषोत्पादकवचनैः प्रेरिताः सन्तो म्रियन्ते, स्वस्वामिनोऽग्रे प्राणान् त्यजन्तीत्यर्थः // 436 / / तदा प्रथमं धवलस्य भटैः सकलं-समस्तं . ४३५-अत्र भूरिबल स्वयं महाकालमपि निजं लाग ग्रहीतुमायान्तमगणयित्वा स्वकीयसुभटप्रवा रणे धवलस्य कोऽपि साहसातिशयः प्रतीयते / ४३६-अत्रोद्भटशस्त्राणां धवलश्रष्ठिभटानां यो धने " उत्तरार्द्धवाक्यार्थस्य कारणतयोपादानात् काव्यलिङ्गमलङ्कारः / ४३७-अत्र पूर्वाद्ध भकारस्यासकृदावृत्त्या वृत्त्यनुप्रासोऽलङ्कारः।