SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ सिरितिरि // 82 // पत्ता य तत्थ लोआ सपमोआ उत्तरंति भूमीए / इससहसभडसमेओ धवलोवि ठिओ सडमहीए // 432 // इत्यंतरंमि तेसिं हलबोल सुणिअ आगया तत्थ / यब्धररायनिउत्ता मंदिरलागस्थिणो पुरिसा // 433 // मग्गंताणवि तेसिं लागं नो देइ जाव सो सिट्ठी। ता तेहिं महाकालो वहाविओ बब्यराहिवई // 434 // सप्रमोदाः सहर्षाः सन्तो भृम्यां उत्तरन्ति, तदा दशसहस्रभटैः समेतः-सहितो धवलोऽपि श्रेष्ठी तटमयांसमुद्रतटभूमौ स्थितः // 432 // अत्रान्तरे-अस्मिन्नवसरे तेषां-पोतमनुजानां हलबोलं-अव्यक्तध्वनि श्रुत्वा तत्र-प्रदेशे बर्बरराजेन नियुक्ताः-अधिकारिणः कृता बन्दिरलागार्थिनो-बन्दिरलागग्राहकाः पुरुषाः आगताः, लागो-राजदेय-द्रव्यम् // 433 // मार्गयता-याचमानानामपि तेषां राजपुरुषाणां यावत् स श्रेष्ठी लागं न ददाति तावत् तैः पुरुषर्महाकालो नाम बबराधिपतिः-बर्बरकूलस्वामी अवधावितः तत्र गमनाथं प्रेरित इत्यर्थः // 434 // ४३२-स्पष्टम् / ४३३-अत्र भम्यामबतरत्स्वेव तेषु बन्दिरलागार्थिपुरुषा गमने तेषां हलबोलध्वनेः कारणतयोपादानात् कार्यालइमलङ्कारः। ४४-अत्र लाग मार्गयतामपि राजकीयपुरुषाणां राजद्रव्या प्रदाने धवलस्य घाष्टय प्रतीयते, महाकाल इति नाम्ना तस्य बर्बराधिपतेः काचित् प्रचण्डताऽपि व्यज्यते /
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy