________________ सिरिसिरि वालकदा चोराण वाहणाई दटुं निययाई पक्खरिज्जंति / पंजरिएहिं भडेहिं चोरा दूरे गमिज्जंति // 427 // उग्गमणं अत्थमणं रविणो दीसेइ जलहिमज्झमि / वडवानलपज्जलिया दिसाउ दिसंति रयणीसु // 428 // . च पुनः एके लोका लघुभिर्दिकलिकाभिः-पात्रविशेष अग्नौ तैलं क्षिपन्ति, एतावता वाद्यशब्दं श्रुत्वाऽग्निज्वाला CI च विलोक्य मकरा दूरतः प्रयान्तीति भावः // 426 // . क्वचित्प्रदेशे चौराणां वहनानि-पोतान् दृष्ट्वा निजकानि-स्वकीयानि वहनानि परीकः-तदधिकारिविशेषः (प) कखरिज्जन्ती'ति-सन्नद्धानि कार्यन्ते, ततो भटैः-वीरपुरुषैः चौरा दूरे गम्यन्ते गमनं कार्यन्ते / // 427 // पुनस्तदा रवेः-सूर्यस्य उद्गमनमुदयः अस्तंगमनमस्तमयनं द्वे अप्येते जलधिमध्ये-समुद्रान्तः एव दृश्येते, तथा रजनीषु-रात्रिषु वडवानलेन समुद्रोत्थवह्निविशेषेण ज्वलिता दिशो दृश्यन्ते // 428 // एवंविधानि | एतादृशानि समुद्रस्य कुतूहलानि-कौतुकानि प्रेक्षमाणः-पश्यन् यावत् कुमारवरः-कुमारश्रेष्ठः श्रीपालो व्रजति ४२७–अत्र पूर्वार्द्ध णकारस्य सदावृत्त्या यकारस्थ द्विरुच्चारणेन च वृत्त्यनुप्रासद्वयम् / / ४२८-अत्र "मणं" शब्दस्य सकृदावृत्तिमपेक्य छेकानुप्रासः, णकारस्था सदावृत्त्या पुन वृत्त्यनुप्रास पचालङ्कारः। // 81 //