________________ हकारिजंति सढे तह वड्ढिज्जंति सिक्कियाओ अ। चालिज्जंते सुक्काणयाई आउल्लयाइं च // 424 // एगे मवंति धुवमंडलं च एगे हरंति थागत्तं / एगे मवंति वेलं एगे मग्गं पलोयंति // 425 // कत्थवि दटुं मगरं एगे वायंति दुक्कलुक्काइं / एगे य अग्गितिल्लं खिवंति लहुढिंकलीआहिं // 426 // द्वीपस्य प्रस्थाने रत्नद्वीपाभिमुखचलनार्थ भेर्य्यस्ताडिता--वादिता इत्यर्थः॥४२३॥ तदा सढावस्रमयपोतोपकरणविशेषा वायुपूरणार्थ पोतोपरि हक्कार्यन्ते-ऊर्य प्रसार्यन्ते, तथा शिक्यान्येव शिक्यिका-रज्जुमय्य आरोहणा र्थोपकरणविशेषाः वद्धन्ते--विस्तार्यन्ते, तथा सुक्कानकानि-पोताग्रभागवर्चकाष्ठानि चाल्यन्ते-स्फोर्यन्ते, च पुनः आउल्लकानि-काष्ठमयचालनोपकरणानि चाल्यन्ते // 424 // पुनस्तदा एके-केचन पोतवाहका ध्रवमण्डलं-ध्रुवतारकमण्डलं मिमते-मानविषयं कुर्वन्ति, च पुनः एके-केचन थागत्तं हरन्ति-अंतःप्रविष्टं जलं निष्कासयंति, तथा एके काष्ठप्रयोगेण जलधेर्वेलां मिमतेऽन्ये पुनरेके मार्ग प्रलोकन्ते-निरीक्षन्ते // 425 // कुत्रापि मकरं-महामत्स्यविशेष दृष्ट्वा एके केचन लोका दुक्कलुक्कानि-टुक्लुक्काख्यान् चविनद्धवाद्यविशेषान् वादयन्ति, ४२४-४२५-४२६-स्पष्टानि / जखम