SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ सिरिसिरि वालकहा कुमरेणुसं मह तायतुल्ल ! तुह जीवणेण नो कज्ज / किंतु अहं देसंतरगंतुमणो एमि तुह सत्थे // 421 // जइ भाडएण चडयं देसि ममं हरसिओ तओ सिट्टी। मग्गेइ भाडयं पइमासं दीणारसयमेगं // 422 // त दाऊणं चढिए कुमरे मूलिल्लवाहणे तस्स / भेरीउ ताडियाओं पत्थाणे रयणदीवस्स // 423 // मित्यर्थः // 420 // तदा कुमारेणोक्तं-हे ताततुल्य !-हे पितृसदृश तव जीवनेन-तव पार्वे जीविकाद्रव्यग्रहणेन मम कार्य नो अस्ति, किन्तु अहं देशान्तरे गन्तुं मनो यस्य स देशान्तरगन्तुमनाः सन् तव साथै एमिआगच्छामि // 421 // यदि भाटकेन मह्यं चटनं-प्रवहणे आरोहणं ददासि तहि त्वत्सार्थे आगच्छामीति भावः, 2 ततः-तदनन्तरं श्रेष्ठी हर्षितः सन् मासं मासं प्रतीति प्रतिमास एकं दीनाराणां शतं भाटकं मार्गयति // 422 // तद्भाटकं दवा श्रीपालाख्ये कुमारे तस्य श्रेष्ठिनो मूलवहने-प्रधानयानपात्रे चटिते--आरूढे सति रत्न ४२१-अत्र ताततुल्य इति सम्बोधनगदेन श्रेष्ठिनं प्रति कुमारस्य आदरातिशयः सूचिता, तव जीविकाद्रव्यग्रहणेन नास्ति मे कार्यमित्या देशान्तरगन्तुमनस्त्वादेरुत्तरवाक्यार्थस्यहेतुतयोपादानात् वाक्यार्थहेतुकं काव्यलिङ्गमेवालङ्कारः / ४२१-४२३-स्पष्टम् /
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy