________________ तो सहसा विम्हियओ लिक्खं गणिऊण चिंतए सिही। दीणारकोडि एगा सव्वेसिं जीवणं अत्थि // 418 // एगो मग्गइ कोडिं अहह अजुत्तं विमग्गियं नूणं / एएसिं किं अहियं सिज्झिस्सइ कज्जममुणावि ! // 419 // इअ चिंतिऊण घवलेणुत्तं जइ कुमर ! दससहस्साइं। गिण्हसि ता देमि अहं जं पुण कोडी तयं कूडं // 420 // तावन्मानं मा एकस्मै देयम् / / 417 // ततः-तदनन्तरं श्रेष्ठी धवलो विस्मितः-आश्चर्य प्राप्तः सन् सहसाशीघ्र लिक्खन्ति-दीनारसङ्ख्यां गणयित्वा चिन्तयति-सर्वेषां भटानां एका दीनारकोटिर्जीवनं अस्ति // 418 // अयमेकः कोटि मार्गयति, अहह इति खेदे नूनं-निश्चितं अयुक्तं विमागितं अमुनाऽपि-अनेनापि एतेभ्योऽधिकं किं कार्य सेत्स्यति ? // 419 // इति चिन्तयित्वा-विचार्य धवलेनोक्तं-हे कुमार! यदि दशसहस्राणि दीनाराणां गृह्णासि तत्तर्हि अहं ददामि, यत्पुनस्त्वया कोटिर्मागिता तत् कूटं-मृषावाक्य ४१८-सर्वेषां भटानामेषां जीवनं दीनाराणां कोटि दर्तते तत्कथं केवलमेकस्मै देयमिति कुमार वञ्चयितुं प्रयत्यते / ४.९-अत्र अयुक्तविमार्गणे उत्तार्द्धस्य हेतुतया कथनात् वाक्यार्थहेतुकं काव्यलिशमलकारः। ४२०-स्पष्टम् /