________________ सिरिसिरि // 79 // SRIESऊ दीणारसहसइक्किक्कमित्तयं वरिसजीवणं दाउं / संगहिया संति मए दससहस भडा ससोंडीरा // 415 // जइ तंपिछ ओलग्गं गिण्हसि ता कहसु जीवणं तुज्झ / कित्तियमित्तं दिज्जइ जेण तुमं गरुयमाहप्पो // 416 // हसिऊण भणइ कुमरो जित्तियमित्तं इमेसिं सब्वेसि / दिन्नं जीवणवित्तं तित्तियमितं ममिकरस // 417 // एकैकदीनारसहस्रमानं वर्षस्य जीवनं-आजीविकां दत्त्वा मया शौण्डीर्येण-पराक्रमेण सह वर्तमानाः सशौण्डीर्या दशसहस्रभट्टाः सङ्गहीताः सन्ति / / 415 // यदि त्वमपि ओलग्गन्ति-अवलगनं-सेवां गृहुणासि-अङ्गीकरोषि तर्हि तव जीवनं कथय-तुभ्यं कियन्मात्रं जीवन दीयते ? येन कारणेन त्वं गुरुकं महत् माहात्म्य-प्रभावो यस्य स ईदृशोऽसि // 416 // एतद्धवलवचः श्रुत्वा कुमारो हसित्वा भणति. एषां सर्वेषां भटानां यावन्मात्रं त्वया जीवनवि-जीवनद्रव्यं दत्तं ४१५-अत्र दीनाराणां सहस्र वर्षस्य भृतिरूपेणं प्रत्येकं भटाय दीयते, तुभ्य तु दीनाराणां शतसहस्रं प्रदत्तमिति तव बहुमान मया कृतमिति सर्वथापि त्वया मत्सहायकेनाद्वितीयेन भवितव्यमेवेति धवलस्य मनोगतो भावः सूचितः। ४१६-अत्र न तावद्देताबद्दत्वा मया विरंस्यते परन्तु गुरुप्रभावस्य तव कियहातव्यमिति प्रलोभनम / 417 चतुरेण कुमारेणापि स्वकीयं महत्त्वं विजानन् समुचितमेव स्वजीवनद्रव्यं सङ्केतितम् / ॐॐॐ // 79 //