________________ वजंति भेरिभुंगलपमुहाउज्जाई गहिरसहाई। नच्चंति नट्टियाओ महरं गिज्जति गीआई // 412 // तं अच्छरिअं दटुं धवलो चिंतेइ एस जइ होइ / अम्ह सहाओ कहमवि ता विग्धं होइ न कयावि // 413 // इअ चिंतिऊण धवलो तं दीणाराण सयसहस्सं च / दाऊण विणयपणओ भणेइ भो भो महाभाग ! // 414 // __ तथा भेरीभुङ्गलप्रमुखाणि-दुन्दुभिप्रभृतीनि आतोद्यानि-वादित्रानि वाद्यन्ते, कीदृशानि ?-गम्भीरशब्दानि तथा नर्त्तक्यः-स्त्रियो नृत्यन्ति, मधुरं यथा स्यात्तथा गीतानि गीयन्ते // 412 // तत् आश्चर्य दृष्ट्वा ॐ धवलश्चिन्तयति यद्येष पुमान् कथमपि-केनापि प्रकारेण अस्माकं सहायो भवति तत्तदा कदापि-कस्मिन्नपि काले विघ्नं न भवति // 413 // इति अमुना प्रकारेण चिन्तयित्वा धवलो दीनाराणां शतसहस्रं-लक्षं च है कुमाराय दचा विनयेन प्रणतो-नम्रीभूतः सन् तं कुमारं भणति-भो भो महाभाग हे महाभाग्यवान् // 414 // ४१२-स्पष्टम् / ४१३-अत्र " अच्छरियम्" इति आश्चर्य शन्दे “अतो रिआर-रिज्ज-रीयं" 2067 // इत्यनेन र्यशब्दस्य रियादेशे श्वकारस्य च्छकारे कृते अच्छरियशब्दात्प्राकृतात् द्वितीयैकवचने रूपमवसेयम् / ४१४-अत्र भकारस्यासकदावृत्त्या वृत्यनुप्रासः /