________________ वारुकहा सिरिसिरि // 78 // + + ततो चल्लइ कुमरो विअसिअवयणो य लोअपरिअरिओ। चडिओ य धवलसहिओ अग्गिल्ले जाणवत्संमि // 409 // निजामणसु नियनियपवहणवावारकरणपवणेसु / कयनवपयझाणेणं मुक्का हक्का कुमारेणं // 410 // सोऊण कमरहक्कं सहसा सा खुद्ददेवया नट्ठा / चलियाई पवहणाई वद्धावणयं च संजायं // 411 // तदा स धवलोऽपि भणति दीनाराणां-सौवर्णिकानां लक्षमिति // 408 // ततः-तदनन्तरं कुमारः विकसितं वदनं-मुख यस स विकसितवदनः च पुनः लोकः परिकरितः-परिवृतः सन् चलति, च पुनः धवलेन सहितोऽग्रिमे-अग्रतने यानपात्रे चटित-आरूढः // 409 // तदा निर्यामकेषु-पोतवाहकेषु निजनिजप्रवहणव्यापारकरणे प्रवणेषु-तत्परेषु सत्सु कृतं नवपदध्यानं येन स तेन एवंविधेन कुमारेण हक्का मुक्ता-उच्चैः स्वरेण हक्कास्वः कृत इत्यर्थः, निजो निजः-स्वकीयः स्वकीयो यः प्रवहणस्य-पोतस्य व्यापारस्तस्य करणे प्रवणा इति समासः // 410 // कुमारस्य हक्कां श्रुत्वा सहसा-अकस्मात् सा क्षुद्रदेवता-दुष्टदेवी नष्टा-पलायिता प्रवणानि चलितानि च पुनर्वपिनकं समातम् // 411 // ४१०--अत्र "मुक्का का" इत्यंशे छेकानुप्रासः। ४.१-अत्र प्रवहणानां चलने कुमारकृतदुकाश्रवणसमनन्तरक्षुद्रदेवतापलायनस्यकारणतया प्रतिपादनात् काव्यलिङ्गमलङ्कारः। + // 78