________________ काऊण अंजलिं मत्थयंमि तो विन्नवेइ तं धवलो। देव ! तुममेरिसीए सत्तीए कोऽवि खयरोऽसि // 406 // ता मह कुणसु पसायं थंभणबेडीण मोयणोवायं / किंपि हु करेह जेणं उवयारकरा हु सप्पुरिसा // 407 // कुमरेणुतं जइ तुह मोयाविजंति जाणवत्ताई। ता किं लब्भइ सोऽविहु भणेइ दीणारलक्खंति // 408 // ततः-तदनन्तरं धवलो मस्तकेऽञ्जलिं कृत्वा तं श्रीपालं विज्ञपयति-हे देव हे महाराज! त्वं ईदृश्या शतया कोऽपि खेचरो-विद्याधरोऽसि // 406 // तत्-तस्मात्कारणात् ममोपरि प्रसादं कुरुष्व, मम स्तम्भितबेडिकानां मोचनस्य उपायं किमपि कुरु, येन कारणेन सत्पुरुषा हु इति निश्चित उपकारं कुर्वन्तीति-उपकारकरा भवन्ति // 407 // कुमारेणोक्तं-यदि तव यानपात्राणि-वहनानि मोच्यन्ते तत्- तर्हि किं-लभ्यते 1, ४०६-अत्र धवलस्य कुमारमुद्दिश्य विद्याधरत्वज्ञाने तादृश्याः शक्तेः कारणतया प्रतिपादनात् काव्यलिङ्गम् / ४०६-अत्र “म्तम्भिन वेडकमोचनोपायं कुरु" इति समर्थनीयस्यार्थस्य सत्पुरुषा उपकारकग भवन्तीति समर्थकेनार्थेन समर्थनादर्थान्तरन्यासोऽलङ्कारः / ४०८-४९--स्पष्टे /