________________ * सिरिसिरि वालकदा *** कसऊॐॐॐ ताण भडाणं सरसिल्लभल्लखग्गाइआ न लग्गति / कुमरसरीरंभि अहो महोसहीणं पभावुत्ति // 403 // कमरेण पुणो तसिं केसिपि ह केसकन्ननासाओ। लुणिआउ निअसरेहिं करुणाइ न जीवियं हरियं // 404 // तं पासिऊण धवलो चिंतइ एसो न माणुसो नूणं / / खयरो व सुरवरो वा कोइ इमोऽनप्पमाहप्पो // 405 // भवेत् // 402 // तेषां नृपधवलसम्बन्धिनां भटानां शरसिल्लभल्लखङ्गादिकानि-चाणभिन्दपालकुन्तकरवालादीनि शस्त्राणि इति हेतोः कुमारस्य शरीरे न लगन्ति, तत्र हेतुमाह-अहो महौषधीनां प्रभाव आश्चर्यकारीत्यथ: // 403 // कुमारेण पुनः तेषां केषाञ्चिद्भटानां केशकर्णनासिका निजशरैः-स्वबाणैलूना:-छिन्नाः परं करुणया-कारुण्येन जीवितं कस्यापि न हतम् // 404 // एवंविधं तं श्रीपालं दृष्टा धवलश्चिन्तयति, नून-निश्चितं | एष मानुषो नास्ति, किन्तु अनल्पं-प्रचुर माहात्म्यं यस्य सोऽनल्पमाहात्म्योऽयं कोऽपि खेचरो-विद्याधरो वा 4 सुरवरो वाऽस्ति, महात्मनो भावो माहात्म्य-प्रभाव इत्यर्थः // 405 // ५०३-अत्र तदीयशस्त्राणां कुमारशरीराप्रवेशात्मनो वस्तुनः "अहो महोसहीणं पभावुत्ति" इत्यनेन समर्थनात् अर्थान्तरन्यासः / ४०४-स्पष्टम् / ४०५--अत्र कुमारे खेचरसुरवर संशयात् ससन्देहः / // 77 // ****