________________ धवलस्स पेरिएणं रन्नावि हु पेसियं नियं सिन्नं / तंपि हु कुमरेण कयं हयप्पयावं खणणं // 400 / / धवलाएसेण भडा नरवइसिन्नण संजुया कुमरं / वेढंति तिपंतीहिं मायावीयंव रेहाहिं // 401 // धवलो भइ रेरे एअं इत्येव सत्यछिन्नतणुं / देह बलिं जेणं सा संतुस्सइ देवया अन्ज // 402 // कुर्वन्ति तावत् कुमारेण कृतं कुमारकृतं सिंहनादं श्रुत्वा ते धवलभटा गोमायुगण:--भृगालसमूह इव नष्टाः--पलापिताः // 399 / / धवलप्रेरितेन राज्ञापि नित-स्वकीय सैन्यं प्रषितं धवलकार्यसिद्धयर्थ मुक्तं तदपि सैन्य कुमारेण क्षणार्द्धन-अर्द्धक्षणमध्ये हतः प्रतापो यस्य तत् हतप्रतापं कृतम् / / 400 // धवलस्यादेशेन भटा नरपतिसैन्येन संयुताः-सहिताः कुमार तिसृभिः-पंक्तिभिर्वेष्टयन्ति, काभिः किमिव ?-तिमभिः रेखाभिर्मायाबीज-हीकारमिव // 401 // तदा धवलो भणति-रे रे भटा एतं पुरुष अत्रैव शस्त्रेण छिन्ना तनुः-शरीरं यस्य स तथा एवंविधं संतं बलिं दत्त येनाद्य एपा देवता सन्तुष्यति-सन्तुष्टा 400 -स्पष्टम् / ४०१-अत्र विम्वपनि वम्बभावमूलकेन साधण कुमारे हाकारसादृश्यप्रतिपादनादुपमालङ्कारः। ४२-अत्र 'इन्थेव सत्थ" इत्यशे स्थ शब्दस्यासादावृत्त्याच्छेकानुप्रासः /