SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ वालकहा सिरिसिरि // 76 // रे रे तुरिअं चल्लसु रुट्ठो तुह अज्ज धवलसत्थवई / तं देवयावलीए दिज्जसि मा कहसि नो कहिअं // 397 // कुमरेणुत्तं रे रे देह बलिं तेण धवलपसुणावि / पंचाणणेण कथवि किं केणवि दिज्जए हु बली // 398 // तत्तो पयति भडा किंपि बलं जाव ताव कुमरकयं / सोऊण सीहनायं गोमागणुव्व ते नट्ठा // 399 // त्वं चल, अद्य तवोपरि धवलसार्थपतिः रुष्टोऽस्ति, त्वं देवताया बलौ दास्यसे, न कथितं इति मा कथयेः // 397 // तदा कुमरेणोक्तं -रे रे पामराः! तेन धवलपशुना एव बलिं दत्त, यो धवलाख्यो भवत्स्वामी स | एव पशुस्तेनैव देवतायै बलि दत्तत्यर्थः, परं पञ्चाननेन -सिंहेन किं कुत्रापि नरेण हु-निश्चितं बलिर्दीयते 1 सिंहेन | बलिः केनापि क्वापि न दीयते इत्यर्थः // 398 // ततः-तदनन्तरं यावद्भटाः किमपि बलं प्रकटयन्ति--प्रकटी ३९७-अत्र “रे" इति नीवसम्बोधनाभिव्यजनकशब्दस्य प्रयोगात् तत्स्वामिनोऽपि नीचत्वमभि व्यजितं भवति, उत्तम प्रति तदधर्मस्तया प्रयोगे नीचत्वाभिव्यकजनात् / ३९८--कुमारे पञ्चाननवं व्यज्यते / ३९९--उपमालङ्कारः। 76 //
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy