SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ तत्तो धवलस्स भडा जाव गवसंति तारिसं पुरिसं। ता सिरिपालो कुमरो विदेसिओ जाणिओ तेहिं // 394 // बत्तीसलक्खणधरो कहिओ धवलस्स तेहिं पुरसेहिं / धवलण पुणो रायाएसो गहिओ य तग्गहणे // 395 // सो सिरिपालो चउहट्टयमि लीलाइ संनिविट्ठोवि / धवलभडेहिं उन्भडसत्यहिं झत्ति अक्खित्तो // 396 // भवति तं नरं यदृच्छया-स्वेच्छया त्वं गृहाण, अन्यः पुनों ग्रहीतव्यः॥ 393 // ततः--तदनन्तरं धवलस्य * भटा यावत्तादृशं पुरुषं गवेषयन्ति तावत् तैर्द्धवलस्य भटैः श्रीपालः कुमारो वैदेशिको ज्ञातः // 394 // ततस्तैः पुरुषैत्रिशल्लक्षणधरः श्रीपालो धवलस्य कथितो. धवलाय निवेदितः, धवलेन च तद्ग्रहणे--तस्य श्रीपालस्य ग्रहणनिमित्तं पुनरपि राजादेशो गृहीतः // 395 // तदा स श्रीपालश्चतुष्पदे वणिग्मागे लीलया सन्निविष्टोऽपि--आसीनोऽपि- उद्भटशस्त्रैः-उत्पाटितायुधैर्घ वलस्य भटैझटिति--शीघ्रं आक्षिप्त -आ समन्तात्प्रेरितः // 396 // कथमाक्षिप्त ? इत्याह-रे रे त्वरित-शीघ्र ३९६--अत्रोत्तरार्द्ध 'भड' शब्दस्य सकृदावृत्त्या छेकानुप्रासः /
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy