________________ सिरिसिरि सा कहइ देवयार्थभियाई एयाई जाणवत्ताई। बतीससुलक्खणनरबलीइ दिन्नाइ चल्लंति // 391 // तत्तो धवलो सुमहग्यवत्थु भिट्टाइ तोसिऊण निवं / विन्नवइ देव ! एग बलिकजे दिजउ नरं मे // 392 // रना भणियं-जो कोवि होइ वइदेसिओ अणाहो अ। तं गिण्ह जहिच्छाए अन्नो पुण नो गहेयव्यो // 393 // सा सीकोत्तरी कथयति-एतानि तव यानपात्राणि देवतया स्तम्भितानि सन्ति, द्वात्रिंशत् सुष्टु-शोभनानि लक्षणानि यस्मिन् स द्वात्रिंशत्सुलक्षणः ईदशो यो नरस्तस्य बलौ दत्तायां चलन्ति, नान्यथा॥३९१॥ ततः तदनन्तरं धवल:-सार्थपतिः सुमहार्घाणां-सुतरां बहुमूल्यानां वस्तूनां 'भिट्टाइ 'त्ति ढौकनेन नृपं तोषयित्वा सन्तुष्टं विधाय विज्ञपयति-विज्ञप्ति करोति, हे देव ? एकं नर-मनुष्यं बलिकार्य-देवताबलिनिमित्तं मे-मा दोयताम् // 392 ॥राज्ञा भणितं- यः कोऽपि वैदेशिक:--परदेशवासी च पुनः अनाथो-निःस्वामिको नरो ३९१-अत्र यानपात्राणां देवतास्तम्भितत्वस्य चलनाभावे कारणतया कथनात् कालिगमलङ्कारः। ३९.-अत्र सुमहार्घ वस्तुहानस्य राशः तोषेण कारणतया कथनात् कापलिकमलङ्कारः / ३९३-३९४-३९५-स्पष्टानि / .. // 75 / /