________________ जलसंबलइंधणसंगहेण ते पूरिऊण सुमुहुत्ते / धवलो य सपरिवारो चडिओ चालावए जाव // 388 // ताव बलीसुवि दिजंतयासु वजंततारतुरेसुं / निजामएहिं पोआ चालिज्जंतावि न चलंति // 389 // तत्तो सो संजाओ धवलो चिंताइ तीइ कालमुहो / उत्तरिय गओ नयरिं पुच्छइ सीकोत्तरिं चेगं // 39 // दवरकाणि-बृहद्रज्जवः, सारनंगरो-लोहमयः पोतस्तम्भहेतूपकरणं, पक्वर:-पोतरक्षोपकरणं भेर्यों-दुन्दुभयस्ताभिः कृता शोभा येषां ते तथोक्ताः॥ 387 // जलशम्बलेधनानां सङ्ग्रहेण तान् पोतान् पूरयित्वा सुष्ठुशोभने मुहूर्त धवलश्च सार्थपतिः सपग्विारश्चटितः सन् यावत्तांचालयति // 388 // तावद्देवदेवीभ्यो बलिषुउपहारेषु दीयमानास्वपि तारेण-उच्चैःस्वरेण तूरेषु-वादिषु वाद्यमानेषु निर्यामकैः-पोतवाहकैः चाल्यमाना अपि पोता न चलन्ति // 389 // ततः-तदनन्तरं स धरलस्तया चिन्तया कालं मुखं यस्य स कालमुखः सभातः, तदा प्रवहणादुत्तीर्य नगरीगतश्च सन् एकां सीकोत्तरी नारी पृच्छति // 390 / / २८८-अत्र " सुमहुत्ते" इत्यनेन तम्य ज्योतिषशास्त्रनिष्ठा यज्यते / 381- नियामकः चाल्यमानत्वे पोतानां चलन सम्बन्धेऽपितदसम्बन्धप्रतीत्या सम्बन्धेऽलम्बन्धातिशयोक्तिरलङ्कारः "योगेऽप्ययोगो सम्बन्धातिशयोक्तिरितीर्यत" इति चन्द्रालोके लक्षणात् /