SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ सिरिसिरि // 74 // बालकदा मरजीवएहिं गन्भिल्लएहिं खल्लासएहिं खेलेहिं / सुंकाणिएहिं सययं कयजालवणीविहिबिसेसा // 385 // नाणविहसत्यविहत्यहत्यसुहडाण दससहस्तेहिं / धवलस्स सेवगेहिं रक्खिजंता पयत्तेगं // 386 // बहुचमरछत्तसिक्करिधयवडवरमउडविहिअसिंगारा / सिडदोरसारनंगरपवखरभेरीहिं कयसोहा॥ 387 // तैः, तथा गम्भिल्लकैः खुल्लासकैः खेलैः सुङ्काणिकैश्च प्रवहणसम्बन्धिस्वस्वापाराधिकारिभिः सतत-निरन्तरं कृतो | जालवा विधिविशेषो येषु ते तथोक्ताः // 385 / / पुनः ते कीदृशाः पोताः-नानाविधानि-अनेकप्रकारागि यानि शस्त्राणि तैर्विहस्ता-व्याकुला हस्ता:-करा येषां ते तथोक्ता एवंविधा ये सुमटास्तेषां दशभिः सहस्रर्धवलस्य सेवकः प्रयत्नेन रक्ष्यमाणाः / / 386 // पुनः कीदृशास्ते पोताः ?-बहूनि चामराणि च छत्राणि च श्रीकर्यश्च तदाभरणविशेषा एव घजपटाश्च वरमुकुटानि चेति द्वन्द्वस्ते विहितः शङ्गारो येषां ते तथोक्ताः, सदो-चावटमयोपकरण विशेषः वाउदानेति प्रसिद्धः, ३८६-अत्र "सत्य विहन्थ" इत्येत दशेन्थ सदस्थापकदावृत्त्याच्छे कानुप्रात: "दस सहस्सेहि" इन्यशे सकारम्यासदावृत्त्या वृत्पनुपामा 'उदात्तं वस्तुनः सम्पन्' इति चन्द्रालोकोक्रया धवनस्प समृद्धयतिशयवर्णनादानानाऽप्यसेयः / * ३८७-पोतानां तत्तद्वस्तु सुसजिलतत्वेन स्वामिन श्रेष्ठिनो धवलस्पकुबेगरुपासार्थकीकरणं युज्यत पत्र / 144 // 74 +
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy