________________ वडसफरपवहणाणं एगसयं बेडियाण अठ्ठसयं / चउरासी दोणाणं चउसट्ठी वेगडाणं च // 382 // सिल्लाणं चउपन्ना आवत्ताणं च तह य पंचासा। पणतीसं च खुरप्पा एवं सयपंचयोहित्था // 383 // गहिऊण निवाएस भरिया विविहेहिं ते कयाणेहिं। नाखुइयमालमेहिं अहिट्ठिया वाणिउत्तेहिं // 384 // बृहत्सफरप्रवहणानां एकं शतं, बेडिकाना-नावां अष्टाधिकं शतं, द्रोणानां नौविशेषाणां चतुरशीतिः 84, वेगडाना-पोतविशेषाणां चतुःषष्टिः 64 // 382 // सिल्लसंज्ञपोतानां चतुष्पश्चाशत् . आवर्ताभिधपोतानां तथा च पश्चाशत् 50, च पुनः पञ्चत्रिंशत् 35 क्षुरप्रपोताः, एवम्-उक्तप्रकारेण पञ्च शतानि वोहित्थानि प्रवद्दणानि सज्जीकृतानि / / 383 // नपस्यादेश- ' आज्ञां गृहीत्वा ते पोता विविधैः बहुप्रकारैः क्रयाणभृताः, पुनः नाखुयिकमालिमैः-पोताधिककारिमिः तथा वणिकपुत्रः अधिष्ठिता-आश्रिताः॥ 384 // समुद्रजले प्रविश्य ये वस्तु निष्काशन्ति ते मरजीवका उच्यन्ते ३८२-तत्तत्प्रवहणे स्तत्समृद्धिय॑ज्यते / ३८३-अत्र "सिनाणं आवत्ताणं" इत्यत्र वृत्यनुप्रासः / ३८४--३८५-स्पष्टे /