SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ तत्तो कुमरो पत्तो कमेण भरुयच्छनामयं नयरं / कणगव्वएण गिण्हइ वत्थालंकारसत्थाई // 376 // काऊण धाउमढियं ओसहिजुयलं च बंधइ भुयंमि / लीलाइ भमइ नयरे सच्छदं सुरकुमारुव्व // 377 // इओ य-कोसंबीनयरीए धवलो नामेण वाणिओ अत्यि। सो बहुधणुत्ति लोए कुबेरनामेण विक्खाओ // 378 // कुमारस्य वस्त्रे ते पुरुषाः किमपि, स्वर्ण बध्नन्ति // 375 // ततः श्रीपालकुमारः क्रमेण ' भरुअच्छ ति भृगुR कच्छनामकं नगरं प्राप्तः, तत्र कनकव्ययेन- स्वर्णव्ययं कृत्वेत्यर्थः वस्त्रालङ्कारशस्त्राणि गृहणति // 376 ॥च पुनः औषधियुगलं 'धाउमढिय न्ति त्रिधातुप्रक्षिप्तं कृत्वा भुजे बध्नाति, ततः कुमारः सुरकुमार इव-लीलया नगरे स्वच्छन्दं-स्वेच्छया भ्रमति / / 377 / / इतश्च-कौशाम्ब्यां नगर्यो नाम्ना धवलो-धवलनामेत्यर्थः वणिक अस्ति, स धवलो बहु धनं यस्य स बहुधन इति हेतोलॊके कुबेरनाम्ना विख्यातः-प्रसिद्धः॥ 378 // बहुभिः कनककोटिभिाहितानि क्रयाणकानि ३७६-स्पष्टम् / ३७७–कुमारे सुरकुमार साहश्यवर्णनादुरमा / ३७८--अत्र धवलस्य श्रेष्ठिनः कुबेरत्वेन स्यातत्वे बहुधनवत्वस्य कारणतयोकत्वात् काध्यलिङ्गम् /
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy