________________ वालकहा सिरिसिरि // 71 // ICE%aa जइ तं होऽसि महायस ! मह उत्तरसाहगो कहवि अज्ज / ताऽहं होमि कयत्यो, विज्जा सिद्धीइ निभंतं // 367 // तत्तो कुमरकरणं साहज्जेणं स साहगो पुरिसो। लीलाइ सिद्धविज्जो जाओ एगाइ रयणीए // 368 // तत्तो साहगपुरिसेण तेण कुमरस्स ओसहीजुअलं / पडिउवयारस्स कए दाऊणं भणियमेयं च-॥ 369 // हे महायशः-हे महायशस्विन् ! यदि त्वं कथमपि-केनापि प्रकारेण अद्य मम उत्तरसाधको भवसि --तर्हि अहं निर्धान्तं-निस्सन्देहं विद्यासिद्धया कृतार्थों भवामि // 367 // ततः- तदनन्तरं कुमारकृतेन साहाय्येन सः साधकः पुरुषो लीलया एव एकस्यां रजन्यां सिद्धा विद्या यस्य स सिद्धविद्यो जातो-भूतः // 368 // ततः--तदनन्तरं तेन-साधकपुरुषेण प्रत्युपकारनिमित्तं कुमारस्येति-कुमाराय औषधीयुगलं -द्वे औषध्यौ ३६०–अत्र यदि त्व ममोत्तरसाधको भवे स्तहिनिःसन्देहं विद्यासिद्धया कृतार्थो भवेमिति तर्कणात् संभावनालङ्कारः। ३६८-अत्र "कपण साहज्जेणं" इत्यत्र णकारस्य सकृदावृत्तावपि वृत्त्यनुप्रासः, सकृदसकदुमयावृत्तापि तस्य प्रसक्तः / ३६९--भत्र प्रत्युपकारविधया कुमारायौषधिद्वयदानतः साधकस्य कृतमत्वं कुमारस्य पात्रत्वं च सूचितम् / /