SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ वालकहा सिरिसिरि // 70 // निम्मलवारुणमंडलमंडिअससिचारपाणसुपवेसे / तचरणपढमकमणं कमेण चल्लेइ गेहा जुम्मं // 361 // सो गामागरपुरपत्तनेसु कोऊहलाई पिक्खंतो। निन्भयचित्तो पंचाणणुव्व गिरिपरिसरं पत्तो // 362 // तत्थ य एगंमि वणे नंदणवणसरिससरसपुप्फफले। कोइलकलरवरम्मं तरुपति जा निहालेइ // 363 // निर्मलं यद्वारूणमण्डलं-जलमण्डलं तेन मण्डितो यः शशिचारप्राणः-चन्द्रनाडीसञ्चारी वायुस्तस्य सुष्ठु- दा शोभने प्रवेशे सति अर्थाद्वामस्वररूपचन्द्रनाडयां वहमानायां तस्य चरणस्य-वामपादस्य यत्प्रथम क्रमण-उत्पाटय स्थापनं तेन क्रमेण गृहाच्चलति // 361 // स श्रीपालो ग्रामाकरपुरपत्तनेषु कौतूहलानि-कौतुकानं प्रेक्षमाणः | पञ्चाननः-सिंह इव निर्भयं चित्तं यस्य स निर्भयचित्तः सन् गिरेः-पर्वतस्य परिसरं-पार्श्वप्रदेशं प्राप्तः // 362 // तत्र च गिरिपार्श्वदेशे एकस्मिन् वने तरूणां-वृक्षाणां पंक्ति-श्रेणि यावन्निभालयति-विलोकते, कीदृशे वने ? नन्दनवनसदृशानि सरसानि-रसभृतानि पुष्पफलानि यस्मिस्तत तस्मिन , कीदृशीं तरुपंक्ति ?-- ३६१-अत्र 'मंडलमडिअ" इत्यत्र मंडशब्दस्यासकदात्याच्छेकानुप्रासः / ३६२--अत्र निर्भर्याचत्तत्वेन पञ्चाननसाहश्यस्य वर्णनात् उपमानोपमेयोपमावाचकसाधारणधर्माणा मुपादानात् पूर्णोपमालङ्कारः / ३६३-अत्र काननीय फलपुष्पयो नन्दनवन पुष्पफलसादृश्यवर्णनादुपमा /
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy